About India States of India Hindi Literature Religion Art & Culture About Us Contact Us Privacy Policy

श्री दुर्गा मन्त्र

श्री दुर्गा मन्त्र

मां दुर्गा के नवरुप श्री दुर्गा चालीसा श्री विन्ध्येश्वरी चालीसा श्री विन्ध्येश्वरी स्तोत्र दुर्गा मन्त्र श्री दुर्गा आरती श्री विन्ध्येश्वरी आरती श्रीदुर्गाद्वात्रिंशन्नाममाला

श्री दुर्गा मन्त्र

श्री दुर्गा मन्त्र

ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ॥

ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्ज्वल प्रज्ज्वल

ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट्‍ स्वाहा ॥

नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनी ।

नमः कैटभहारिण्यै नमस्ते महिषार्दिनी

॥1॥

 

नमस्ते शुम्भहन्त्रयै च निशुम्भासुरघातिनी ।

जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे

॥2॥

 

ऐंकारी सृष्टिरुपायै ह्रींकारी प्रतिपालिका ।

क्लींकारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते

॥3॥

 

चामुण्डा चण्डघाती च यैकारी वरदायिनी ।

विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणी

॥4॥

 

धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी ।

क्रां क्रीं क्रूं कालिकादेवि शां शीं शूं मे शुभं कुरु

॥5॥

 

Read more!

श्री दुर्गा मन्त्र Durga mantra-Hindi Story