About India States of India Hindi Literature Religion Art & Culture About Us Contact Us Privacy Policy

श्रीदुर्गाद्वात्रिंशन्नाममाला

मां दुर्गा के नवरुप श्री दुर्गा चालीसा श्री विन्ध्येश्वरी चालीसा श्री विन्ध्येश्वरी स्तोत्र दुर्गा मन्त्र श्री दुर्गा आरती श्री विन्ध्येश्वरी आरती श्रीदुर्गाद्वात्रिंशन्नाममाला

श्रीदुर्गाद्वात्रिंशन्नाममाला

श्रीदुर्गाद्वात्रिंशन्नाममाला

दुर्गा दुर्गार्त्तिशमनी दुर्गापद्विनिवारिणी ।

दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी ॥

दुर्गतोद्धारिणी दुर्गनिहन्त्री दुर्गमापहा ।

दुर्गमज्ञानदा दुर्गदैत्यलोकदवानला ॥

दुर्गमा दुर्गमालोका दुर्गमात्मस्वरूपिणी ।

दुर्गमार्गप्रदा दुर्गमविद्या दुर्गमाश्रिता ॥

दुर्गमज्ञानसंस्थाना दुर्गमध्यानभासिनी ।

दुर्गमोहा दुर्गमगा दुर्गमार्थस्वरूपिणी ॥

दुर्गमासुरसंहन्त्री दुर्गमायुधधारिणी ।

दुर्गमाङ्गी दुर्गमता दुर्गम्या दुर्गमेश्‍री ॥

दुर्गभीमा दुर्गभामा दुर्गभा दुर्गदारिणी ।

नामावलिमिमां यस्तु दुर्गाया मम मानवः ॥

पठेत सर्वभयान्मुक्तो भविष्यति न संशयः ।

॥इति श्रीदुर्गाद्वात्रिंशन्नाममाला समाप्त॥

Read more!

durga_trishannamamala-Hindi Story